SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ मत्रसंग्रहः, भाष्यच GOVERNMENT ORIENTAL LIBRARY, IISORE 703 No. 630 (384/1). * सन्ध्यावन्दनमन्त्रभाष्यम्. * Sandhyāvandanamantrabhāsyam. Author-. Vidyāraṇya.? | Age of Ms.-Old. Substance-Palm-leaf. Condition of Ms.-Good, Size-161 x 1 inches. but worm-eaten here and there. Character-Nagari. Correct or incorrectFolios--8. Correct. Lines on a page-7. Complete or incompletea Letters in a line-68. Complete. Subject in brief :-. This commentary closely resembles that of Laubitya Nilakantha though the colophon says that the writer is Vidyaranya. The authorship, therefore, remains unsettled. उपक्रमः "आपोहिष्ठेति मन्त्राणां सिन्धुद्वीपऋषिः स्मृतः । छन्दो गायत्रमप्सु (मापस्तु) देवताः प्रोक्षणे च सः ॥ आपो हि ष्ठा मयोभुवः-हे आपः यूयं मयोभुवः स्था हि सर्वभूतसुखभूमयः खलु । मयः सुखम् , 'यद्वै शिवं तन्मयः' इति श्रुतेः । किञ्च, ता न ऊर्जे दधातन-ता एवंभूताः सुखभूमयः यूयं नः अस्माकं ऊर्जे अन्नं दधातन धत्त" इत्यादि No. 629 कोशवत् ॥ उपसंहारः सर्वा ता विष्य शिथिरेव देव-हे देव ता तानि सर्वा सर्वाणि एनांसि विष्य अस्मत्सकाशाद्विसृज। शिथिरा शिथिराण(लानि)कुरु । इवेति वाक्यालङ्कारे । अथा ते स्याम वरुण प्रियास:-हे वरुण ! अथ एवं भवप्रक्षा (त्कटाक्षा) नन्तरं ते तव प्रियासः प्रियाः स्याम ॥ इति श्रीविद्यारण्यकृतं सन्ध्यावन्दनभाष्यं सम्पूर्णम् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy