SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 632 (C 464). * सन्ध्यावन्दनमन्त्रभाष्यम्. * Sandhyāvandanamantrabhāsyam. Author--Vidyaranya. Letters in a line-28. Substance-Paper. Age of Ms.-Old. Size-81x51 inches. Condition of Ms.--Good. Correct or incorrectCharacter-Telugu. ___Correct. Folios-13. Complete or incompleetLines on a page-20. Incomplete. उपक्रमः आपोहिष्ठेति नवर्चस्य सूक्तस्य अम्बरीषस्सिन्धुद्वीपः त्वाष्ट्रः त्रिशिरा आपो गायत्री । द्वे अनुष्टुभौ । पञ्चमी वर्धमाना । सप्तमी प्रतिष्ठा । आपो हि ष्ठेति । हि यस्मात् कारणात् हे आपः या यूयं मयोभुवः सुखस्य भावयित्र्यो भवथ ताः तादृशा यूयं नः अस्मान् ऊर्जे अन्नाय दधातन धत्त, अन्नप्राप्तियोग्यान् कुरुत ॥ उपसंहारः ___ भूर्भुवः स्वः पुरुष तर्पयामि । द्विराचम्य । कालाग्निरुद्रोपनिषद्विधिना त्रिपुण्ड्धारणं कुर्यात् ॥ प्रतिपाद्यविषयः No. 631 कोशे द्रष्टव्यः. वक्तव्यविशेषः No. 631 कोशे दृश्यमानग्रन्थ एवात्र कोशे क्रमव्यत्यासेन लिखितस्ततो न्यूनश्च दृश्यते । एतच भाष्यं विद्यारण्यकृतमित्यस्मिन् कोशे पत्राञ्चलेषु निर्दिष्टं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy