SearchBrowseAboutContactDonate
Page Preview
Page 714
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, IYSORE 685 द्विराचम्य । प्रणवस्य परब्रह्म ऋषिः, परमात्मा देवता, देवीगायत्रीछन्दः, प्राणायामे विनियोगः । ‘ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यम् ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमाह धियो यो नः प्रचोदयात् । ओमापो ज्योती रसोऽमृतं ब्रह्म भूर्भुवस्स्वरोम्, इति मन्त्रेण प्राणायामत्रयं कृत्वा ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रातस्सन्ध्यामुपासे ॥ उपसंहार: ओं नमः प्राच्य दिशे नमः . . नमो नमः । यां सदा सर्वभूतानि . . युगधारिणे नमः। भद्रं नो अपिवातय मनः । ओं शान्तिः । यथा ऋषिसङ्ख्याप्रवरमुक्ता, अहं भो अभिवादये। द्विराचम्य । यस्य स्मृत्या च नामोक्त्या . . . प्रीयताम् ॥ ॥ इति सायंसन्ध्याविधिः ॥ प्रतिपाद्यविषयः-- अत्र प्रातर्मध्याह्नसायंकालेषु बचानुष्ठेयसंध्यावन्दनक्रमो गायत्रीकवचादिकथनसहितोऽभिहितः ॥ वक्तव्यविशेषः समग्रमिदमस्मिन् कोशे दृश्यते, मुद्रितं च ॥ No. 617 (B 229). सन्ध्यावन्दनप्रयोगः. Sandhyāvandana prayogah. Substance-Paper. Age of Ms.-Old. Size-73x6 inches. Condition of Ms.-Good. Character-Telugu Correct or incorrectFolios-16. Incorrect. Lines on a page-11. Complete or incompleteLetters in a line-16. Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy