SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ 684 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. [वेदः उपसंहारःअश्मप्रदक्षिणम् प्रदक्षिणक्रमेणैव अश्मस्थापनपूर्वकम् । प्रत्याहुतिभिः सप्तपदोऽनुक्रमयेत्सुधीः ॥ अरुन्धतीदर्शनम् ध्रुवश्चारुन्धती चैव दर्शयार्या च कोपमा? । दैवतायनं दत्त्वा ? देवताश्च प्रणामयेत् ॥ प्रतिपाद्यविषयः ___ अत्र वैश्यानां सन्ध्योपासनक्रम माध्याह्निकाचरणक्रमं च श्लोकरूपतत्तन्ममन्त्रनिर्देशपूर्व संगृह्य चौलोपनयनविवाहप्रयोगाश्च तथैव संगृह्याभिहिता दृश्यन्ते ॥ वक्तव्यविशेषः अमुद्रितोऽयं ग्रन्थः । No. 616 (C626). सन्ध्यावन्दनप्रयोगः (ऋग्वेदायः). Sandhyavandanaprayogah (Rigvediyam). Substance--Paper. Age of Ms.-Old. Size-6x4} inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrectFolios-35. *Correct. Lines on a page-11. Complete or incompleteLetters in a line-19. | Incomplete. उपक्रमःसकृदाचम्य अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy