SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ 686 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. caz: Subject in brief : This is a manual of textual recitations in connection with the Sandhyā adoration and points out the authorities for those recitations. उपक्रमः विप्रो वृक्षो मूलकं यत्र सन्ध्या वेदाश्शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं सर्वतो रक्षणीयं मूले नष्टे नैव शाखा न पत्रम् ॥ श्रुतिस्मृत्युदितं कृत्यं यदाराधनसाधकम् । तद्विधायकमन्त्राणां वृत्तिं वक्ष्ये यथाक्रमम् ॥ यावन्तोऽस्यां विकर्मस्थाः पृथिव्यां बालिशा द्विजाः । तेषां पावित्र्यसिद्धयर्थं सन्ध्या सृष्टा स्वयंभुवा ॥ उपसंहारः अङ्गष्ठतर्जन्युपमध्यमाख्यां(भ्यो) नासाक्षियुग्मं श्रवणद्वयं च । नाभिं ततोऽङ्गष्ठकनिष्ठिकाभ्यां करस्य मध्याद्धदयं ततश्च ॥ सर्वाङ्गळीभिश्च शिरस्तथासौ मूर्धानमन्ते स्पृशतीति केचित् । इति दर्पणस्मृतिः॥ ॥ इति संध्याविधिः॥ प्रतिपाद्यविषयः सप्रमाणप्रदर्शनमत्र सन्ध्योपासनप्रयोगः संगृह्यते । पकव्यविशेषः असमग्रोऽयं ग्रन्थः, अमुद्रितश्चात्र कोशे दृश्यते । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy