SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 660 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः Correct or incorrect Letters in a line-26. Age of Ms.-Old. Condition of Ms. - Good. Subject in brief : --- उपक्रमः- This commentary on Rudrapraśna vividly points out the Rudramantras that are to be recited while performing the Rudra Nyasa, Japa and Homa in addition to explaining the meaning of those mantras. This Rudraprasnabhāṣya is found briefly quoted with the author's name in a legal treatise, called, Karmavipāka Mahārṇava by the king Mandhata; but while differing from the Rudrabhāṣya of Sāyaṇa, this closely follows the method of Rudrabhāṣya of Bhaṭṭabhaskara. Correct. Complete or incompleteComplete. यश्च सागरपर्यन्तां सशैलवनकाननाम् । सर्वरत्नगुणोपेतां सवृक्षजलशोभिताम् ॥ सर्वर्तुगुणसम्पन्नां ब्राह्मणे वेदपारगे । दद्यात्काञ्चनसंयुक्तां भूमिमोषधिसंयुताम् ॥ तस्मादप्यधिकं पुण्यं सकृदुद्रजपाद्भवेत् । ममभावं परित्यज्य यश्च रुद्रान् जपेत्सदा ॥ अनेनैव तु देहेन रुद्रस्संजायते ध्रुवम् । जपेनानेन विप्रेन्द्र नृपाश्चान्ये द्विजातयः ॥ हित्वैव सकलं पापं गताश्शिवपुरं पुरा । नमकं चमकं चैव पुरुषसूक्तं तथैव च ॥ नित्यं त्रयं प्रयुञ्जानो ब्रह्मभूयाय कल्पते । यद्वा रुद्रान् जपेन्नित्यं प्रथमोत्तमसंज्ञकान् ॥ आपस्तम्बस्य वचनात् स मुक्तो नात्र संशयः । नमकं चमकं चैव जपन्तं पुरुषं सदा ॥ प्रविशेत्स महादेवो गृहं गृहपतिर्यथा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy