SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ मं–संग्रहः, भाष्यं च GOVERNMENT ORIENTAL LIBRARY, IYSORE 659 उपक्रम:हरिः ओम् अविकाराय शुद्धाय निर्मलक्षानमूर्तये । सच्चिदानन्दरूपाय मूर्तये ब्रह्मणे नमः ॥ मातामहमहाशैलं महस्तदपितामहम् । कारणं जगतां वन्दे कण्ठादुपरि वारणम् ॥ हरिः ओम्___ अतः परमग्निकाण्डत्वे अग्नपार्षेया (काण्डमेवं व्याख्येयम्) । तत्र चरमायामिष्टकायां शतरुद्रीयं जुहोति नमस्ते रुद्र मन्यव इति । रुद्रो वा एष यदग्निः स एतर्हि जात इत्यादि ब्राह्मणम् ॥ उपसंहारः केचिदाहुः-प्रथमेनानुवाकेन क्रुद्धं देवं प्रसाद्य ततोऽष्टभिरनुवाकैः कर्मा(किम)धिष्ठामनधिष्ठाय देवस्तिष्ठतीत्यजानन् सर्व चराचरं तदधि छानशङ्कया नमस्कृत्यान्त्याभ्यामभयं याचत इति । देवो हि किंचिदधिछाय निग्रहानुग्रहौ जगतः करोतीति यक्षरूपेणाविर्भूय प्रतिपाद्यविषयः No. 596 कोशवत्. वक्तव्यविशेषः कोशेऽस्न् िदृश्यमानभाष्ये उपोद्घातग्रन्थभागमा दृश्यते ॥ No. 599 (C 496/4). · * श्रीरुद्रप्रश्नभाष्यम्. Sri Rudraprašnabhāșyam. Author-Vidyaranya. Character-Telugu. Substance-Paper. Folios-20. Size-124x7 inches. Lines on a page-49. D.C.M. 12* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy