SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 658 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः भूयोऽपि रुद्रमन्त्रेण वदस्व भवनाशनम् । अपमृत्युहरं कर्म राक्षामेव विशेषतः । . . : सोपदेशं तथैव च। सर्वमेतेनैव साध्यमिति ॥ इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुस्संहितायां चतुर्थकाण्डे पश्चमप्रपाठके एकादशोऽनुवाकः ॥ ॥ समाप्तश्च पश्चमप्रपाठकः ।। प्रतिपायविषयः ___No. 596 कोशवत्. वक्तव्यविशेषः अत्र यद्यपि तत्तदनुवाकसमाप्तौ प्रशस्तिपतयां सायणीयप्रणीतमिदं भाष्यमिति लिखितं दृश्यते । तथापि मुद्रिततैत्तिरीयसंहितातुरीयकाण्डगतसायणीयरुद्रप्रश्नभाष्ये पृथङ्मुद्रितरुद्रप्रश्नसायणीयभाष्येऽप्येतादृशानुपूर्व्यदर्शनात् मुद्रितलिखितभट्टभास्करीयरुद्रप्रश्नभाष्यकोशान्तरपारदृश्यमानानुपूर्वीसाम्याग्दं भट्टभास्करमिश्रप्रणीतमेवेति ज्ञायते ॥ No. 598 (C255). श्रीरुद्रप्रश्नभाष्यम्. Sri Rudrapraśnabhāșyam. Author-Bhattabhaskara- | Letters in a line-22. ____misra. Age of Ms.-Ancient. Substance--Paper. Condition of Ms.-Good. Size-81x4 inches. Correct or incorrect-Not Character-Nagari. ___so very incorrect. Folios-6. Complete or incompleteLines on a page-10. ___ Incomplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy