SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ मंन्त्रसंग्रहः,भाष्यंच GOVERNMENT ORIENTAL LIBRARI, MYSORE 657 No. 597 (573/1). श्रीरुद्रप्रश्नभाष्यम्: Sri Rudrapraśnabhāşyani. Author-Bhattabhāskara- | Age of Ms.-Old: ___misra. Condition of Ms. - The Substance-Palm-leaf. leaves are broken at one Size-171x13 inches. end. Character-Telugu. Correct or incorrectFolios-2-47. Appears to be Correct. Lines on a page-8. Complete or incompleteLetters in a line-68. Incomplete. उपक्रमः . . . . . शतं रुद्रा देवता अस्येति शतरुद्रीयम् । अनया रुद्रोपनिषदा ब्रह्मविद्या प्रतिपाद्यते । ब्रह्मणश्च त्रीणि रूपाणि सन्ति । एकं कार्यरूपम् । इतरत्पुरुषाख्यम् ॥ उपसंहारःकापिलेन पयसाऽयुतं जुहुयात् । जातिस्मरो जायते । उवाच श्रुतं रुद्रप्रभावेण सर्वमेव यथातथम् । एकादशैकादशगोदानमुक्तं त्वयाऽनघ । पञ्चगोकर्णिकं दानं शम्भुदानं तथैव च । सार्वभौमकरं भौमं कनकस्क . . . येत् । अनेनाज्येनाक्ताऽयुतं जुहुयात् [तर्पणं तथा । शिखास्फुटितसंस्कारं मण्डनिर्माणदानकम् । रुदैका . . . . . सोमवासुकिसंश्रिता। जातिस्मरक्रिया पुण्या कुलदानं तथैव च । राशामभ्यर्चयेत्कुत्यं सर्वमुक्तविशेषतः । 42 D.C.AM. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy