SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः,भाध्यच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 655 चतस्र ऋचः । भौमस्य अग्निर्मूर्धेत्यनुवाकः । बुधस्य अग्नमन्व इत्यनुवाकः॥ उपसंहारः अञ्जस्तित्वामनुवाकः । ओषधीनां या जाता ओषधय इत्यनुवाकः । इत्यादिमन्त्रान् पूर्वोक्तानि सूक्तानि च आहोमसमाप्ति जपेताम् ॥ प्रतिपाद्यविषयः____ अत्र नवग्रहजपशान्तिहोमादिषु तुलापुरुषदानादिषु चोपयुक्तानां याजुषमन्त्राणां प्रतीकादिकं दर्शितम् ॥ वक्तव्यविशेषः-- मुद्रिता एते मन्त्रा दृश्यन्ते । No. 596 (1344). श्रीरुद्रप्रश्नभाष्यम् . Sri Rudraprašna Bhāșyam. Author-Bhattabhaskara- | Letters in a line.---56. __misra. Age of Ms.-Old. Substance-Palm-leaf. Condition of Ms.-Good. Jize-15x1 inches. Correct or incorrect-Not so Character--Telugu. ___Tery incorrect. Folios -26-106. Complete or incomplete-- Lines on a page--6. ___Complete. उपक्रमः--- अतः परमग्निकाण्डमेव व्याख्येयम् । तत्र चरमायामिष्टकायां जुहोति शतरुद्रीयं जुहोति नमस्ते रुद्र मन्यव इति । रुद्रो वा एष यदग्निः, स एतहि जात इत्यादि ब्राह्मणम् । रुद्रो वा एष यदग्निस्तस्यैते तनु वा इत्यादि च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy