SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ 654 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. 194:उपसंहारः शान्ता पृथिवी शिवमन्तरिक्षं द्यौ! देव्यभयं नो अस्तु । शिवा दिशः प्रदिश उद्दिशो न आपो विद्युतः परिपान्तु सर्वतः । शान्तिः शान्तिः शान्तिः । सर्वारिष्टशान्तिरस्तु ॥ प्रतिपाद्यविषयः अत्र ‘आ नो भद्रा' इत्यादीन्यष्टौ सूक्तानि महाशाान्तपारायणे विनियुक्तानि निर्दिष्टानि । तेषु च प्रथमस्य मङ्गलार्थत्वं द्वितीयस्य भयनिवारकत्वं तृतीयस्य सुखार्थत्वं तुरीयस्य रक्षोबाधानिवारकत्वं पञ्चमस्य आयुर्वर्धकत्वं षष्ठस्य रोगनिवारकत्वं सप्तमाष्टमयोः सर्वसमृद्धिफलकत्वमिति प्रत्येकं फलं निर्दिष्टम् । एतेषां च सूक्तानामत्र ऋषिदेवताच्छन्दांसि च कार्तितानि दृश्यन्ते ॥ वक्तव्यविशेषः एतानि सूक्तानि ऋक्संहितातस्संगृह्यात्र निर्दिष्पानि मुद्रितानि चोपलभ्यन्त ॥ No. 595 (2743/2). शान्तिसूक्तसङ्गहः (यजुर्वेदीयः) Santisukta. Sangrahah. Substance-Palm-leaf. | Age of Ms.-Old. Size--171x1 inches. Condition of Ms.-.-TVorm. Character----Telugu. eaten here and tliere. Correct or incorrectFolios-2. Correct. Lines on a page-7. Complete or incompleteLetters in a line-52. Complete. उपक्रमः सूर्यस्य उदुयं चित्रं देवानां उद्यन्नद्येति विंशतिवाक्यानि । सोमस्य त्व५ सोमेति आप्यायस्वेति नवो नव इत्युक्, सोमो धेनुमिति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy