SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रह:, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, JIYSORE 653 उपक्रमः 'न आपश्शस्योना भवन्तु । यासां राजा वरुणो याति मध्ये सत्या नृते अवपश्यन् जनानाम् । मधुश्चुतश्शुचयो याः पावकास्ता न आपश स्योना भवन्तु' इत्यादि No. 592 कोशवत् ॥ उपसंहारः___तन्नो मित्रो वरुणो मामहं तामदितिः सिन्धुः पृथिवी उत द्यौः । कया नश्चित्र आभुवदूती सदावृधस्सखा । कया शचिष्ठया वृता। कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः । अभीषुणः सखीनामविता ॥ प्रतिपाद्यविषयः No. 592 कोशवत्. वक्तव्यविशेष: कोशेऽस्मिन् असमग्रपञ्चमप्रश्नान्तोऽयं ग्रन्थ उपलभ्यते ॥ No. 594 (2743/1). शान्तिसूक्तसङ्गहः. Santi Sūkta Sangrahalı. Substance--Palm-leaf. Age of Ms.-Old. Size-171x11 inches. Condition of Ms.—Good. Character-Telugu. Correct or incorrectFolios-5. Correct. Lines on a page--7. Complete or incompleteLetters in a line-64. I Complete.. उपक्रमः अथ शान्तिकानां सूक्तानां सशैलीकानां मन्त्राणामृक्सङ्ख्यामृषिदेवताच्छन्दांसि पुनर्वक्ष्यामः पूर्वाचार्यक्रमेणैतत्सर्व पुराऽऽदिष्टं गौतमादिभिराचार्यैर्जपतां तु प्रत्यक्षार्थमिदानी तन्मयोच्यते । आ नो भद्रा इति दशर्चस्य सूक्तस्य रहुगणपुत्रो गौतमऋषिः विश्वेदेवा देवताः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy