SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ 652 DESCRIPTIVE CATALOGUE OF SANSKRIT USS. [aa:. मभोज्यं यद्वा दुश्चरितं मम । सर्व पुनन्तु मामापोऽसतां च प्रतिग्रह स्वाहा । आदशात्सूदितं मधूदितं महोदितम् ॥ उपसंहारः मामाप्तगुप्तां सत्वस्य सर्वस्य वितानरूपां स जोर्जुषन्तीं परमां पवित्राम् । सन्तापयन्ती स्वयमप्रवृत्तां संयोजनित्रे वरदाय पित्रे स्वाहा। विष्णुः सर्वेषां, यो वा, यस्त्वं, वाकः, सत्यं, स्वयं, तपोनिधीनाम् , यत्सारभूतं, चत्वारो, यागा, यो वा भूतिभूतिरेकादश ॥ ॥ अष्टमः प्रश्नः ॥ ॥ वैखानसमन्त्रप्रश्नः समाप्तः ॥ प्रतिपाद्यविषयः अत्रादितश्चतुषु प्रश्नेषु पूर्वोत्तरसंस्कारसमवेतार्थस्मारका मन्त्राः. ततश्चतुर्षु प्रश्नेषु विष्णुप्रतिष्ठाराधनाथुपयुक्ताश्च मन्त्रा आनाताः ॥ । वक्तव्यविशेषः कोशेऽस्मिन् मध्ये मध्ये ग्रन्थपातः प्रदृश्यते । अमुद्रितश्चायम् । शुक्लयजुश्शाखीयगृह्यसूत्रं भगवच्छास्त्रकदेशवैखानसागमं चानुरुध्य गृह्यकर्मदेवप्रतिष्ठापूजाद्युपयुक्ता मन्त्रा अत्र संगृह्य निर्दिष्टा दृश्यन्ते । No. 593 (1359/2). * वैखानसमन्त्रप्रश्नः. * Vaikhānasa Mantra Prašnah. Substance--Palm-leaf. Age of Ms.-Old. Size--191x11 inches. Condition of Ms.-Good. Character-Grantha. Correct or incorrect, Folios-58. _Correct. Lines on a page-10. Complete or incompleteLetters in a line--62. ___ Incomplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy