SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 651 वक्तव्यविशेषः मुद्रितायामुक्संहितायां अष्टमाष्टकस्थाष्टमाध्यायगतचतुर्विंशवगै इदं सक्तं दृश्यते । कोशेऽस्मिन् एकवर्गात्मकमिदं सूक्तं दृश्यते । No. 500 कोशान्तरे च वर्गत्रितयगतं संगृहीतम् ॥ No. 592 (A297). * वैखानसमन्त्रप्रश्नः. * Vaikhānasa Mantrapraśnah. Sulistance-Paper. Age of Ms.-Old. Size-~121x7 inches. Condition of Ms.-Good. Character'-Telugu. Correct or incorrect-. Folios-169. Correct. Lines on a page-19. Complete or incompleteLetters in a line--19. । Incomplete. Subject in brief : The first four Praśnas or chapters in this work contain Vaiklānasa mantras relating to the performance of . the purificatory ceremonies during and after the life of a man and the next four Prašnas contain the mantras which are recited at the installation and worshipping ceremonies of the image of Visnu. उपक्रमः नारायगः पिता यस्य यस्य भार्या सरस्वती। भृग्वादिमुनयः पुत्राः तस्मै विध(ख)नसे नमः ॥ इन्द्रोऽहमस्मि यजमानाय देवाः । तं त्वा सत्यं वृणीमहे । उभाभ्यां देव सवितः प्रहरेम वीतये । आपः पादावनेजनीषिन्तं नाशयन्तु मे । अस्मिन् लाके ब्रह्मवर्चस्यसानि । आपः पुनन्तु पृथिवीं पृथिवी पूतां पुना तु मां । पुनन्तु ब्रह्मणस्पतिः ब्रह्म पूता पुनातु माम् । यदुच्छिष्ट Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy