SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, JIYSORE 647 Lines on a page-7. Letters in a line-62. Age of Is.--Old. Condition of Is.- -Good. | Correct or incorrect ___Correct. Complete or incomplete Incompletc. उपक्रमः 'वास्तोष्यतिश्चतुभिश्च कुंभं स्पृष्ठा जपेदथ । ब्रह्मजञ्जानं प्रथम पुरस्ताद्विसीमतस्सुरुचो वे न आवः । स बुधिया उपमा अस्य विष्ठास्सतश्च योनिमसतश्च विकः । वास्तोष्पते प्रति जानीह्यस्मान्त्सावशो अनमीवो भवा नः । यत्त्वेमहे प्रति तन्नो जुषस्य शं न एधि द्विपदे शं चतुष्पदे ॥ उपसंहारः ___अयाते अग्ने समिधा विधेम प्रतिस्तोमास्यमानं गृभाय । दहाशसौ रक्षसः पाह्यस्मान् द्रुहोविदो मित्रमहो अवद्यात् ॥ प्रतिपाद्यविषयः वास्तोष्पतिसूक्तश्रीसूक्तायुष्यसूक्तशान्तिसूक्तान्तर्गतेषु गृहप्रवेशा. दिषु शान्तिकर्मसु चोपयुक्तेष्वत्र सङ्गहीतेषु मन्त्रेषु तत्तत्प्रार्थनपूर्वक शुभाशंसनक्रमः प्रतिपाद्यते ॥ वक्तव्यविशेषःमुद्रिता इमे मन्त्राः ॥ No. 589 (1299/12). विष्णुसूक्तम्. Visnu Suktam. Substance-Palm-leaf. । Character-Nagari. Size-14t x 1 inches. | Folios-33-37. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy