SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 646 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [q:ब्रह्मजज्ञानं प्रथम पुरस्ताद्विसीमतस्सुरुचो वेन आवः। सबुध्या उपमा अस्य विष्टास्सतश्च योनिमसंतश्च विवः ॥ वास्तोष्पते प्रतिजानीयस्मात् स्ववेिशो अनमीवो भवानः । यत्त्वेमंहे प्रतितन्नौ जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥ उपसंहारः इदं यावापृथिवी सत्यमस्तु पितातर्यदिहोपब्रुवे वाम् । भूतं देवानामवमे अोभिर्विद्यामेषं वृजन जीरदानुम् ॥ प्रतिपाद्यविषयः नूतनगृहप्रवेशकर्मोपयुक्तंऽस्मिन् मन्त्रकदम्वे गृहवास्तुपुरुषभूम्यादिप्रार्थनादिक्रमो दृश्यते ॥ वक्तव्यविशेषः मुद्रिता एते मन्त्रा दृश्यन्ते ॥ No. 588 (905/7). वास्तोष्पत्यादिसूक्तानि. Vāstoșpatyādi Sūktāni. Substance-Palm-leaf. : Character-Nagari. Sizc-131x1 inches. | Folios-8-8. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy