SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ 648 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. (as: Lines on a page-6. Letters in a line-60. Age of Ms.-Old. Condition of Ms.--Good. | Correct or incorrect Correct. Complete or incomplete Incomplete. उपक्रमः विष्णोर्नुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजौसि । यो अस्कभायदुत्तरं सदस्थ विचक्रमाणस्वेधोरुंगायः ॥ उपसंहारः वर्षट् ते विष्णवास आकृणोमि तन्मे जुषस्व शिपिविष्टहव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरों मे यूयं पति स्वस्तिभिस्सा नः ॥ प्रतिपाद्यविषयः____ कोशेऽस्मिन् आदौ परिदृश्यमाने वर्गत्रितये विष्णोः स्वरूपमहिमादिकमनुवर्ण्यते । ततो दृश्यमाने एकस्मिन् वर्गे इन्द्राविष्णू स्तूयेते । ततः परिदृश्यमाने एकस्मिन् वर्ग विष्णोरेव शक्तयादिकमभिधीयते ॥ वक्तव्यविशेषः-- मुद्रितायामृक्संहितायां द्वितीयाष्टकस्थद्वितीयाध्याये चतुर्विशवर्गमारभ्य त्रिषु वर्गेषु, पञ्चमाष्टकगतप्रथमाध्याय त्रयोदशवर्गे पञ्चमाष्टकगतषष्ठाध्याये चतुर्विंशवगै चेदं सूक्तं दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy