SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ मन्त्रसग्रहः, भाष्यंच ] GOTERNUENT ORIENTAL LIBRARY, MYSORE 643 उपसंहारः-- ऋचां त्वः पोर्षमास्ते पुपुष्वान गायत्रं त्वो गायति शर्करीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्वः ॥ प्रतिपाद्यविषयः-- अत्र वागभिमानिदेवतास्तुतिपूर्वकं परमात्मज्ञानादिकं प्रार्थते । वक्तव्यविशेष:__ मुद्रितायामृक्संहितायां अष्टमाष्टकस्थद्वितीयाध्यायगतत्रयोविंशचतुर्विंशवर्गयोः परिदृश्यत इदं सूक्तम् ॥ No. 585 (1299/18). वामनसूक्तम्. Vamana Suktavn. Substance-Palm-leaf. | Age of Ms.-Old. Size-14FX13 inches. Condition of Ms.-Good. Character--- Nagari. Correct or incorrect-- Folios-51-5+. Correct. Lines on a page-6. Complete or incomplete.-- Letters in a line-60. I Complete. उपक्रमः ___ अस्य वामस्य पलितस्य होतुस्तस्य॒ भ्राता मध्यमो अस्त्यः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रा पश्यं विश्पति सप्तपुत्रम् ॥ ___-11* D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy