SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 642_DESCRIPTIVE CATALOGUE OF SANSKRIT Mss.. [वेदःप्रसितौ हीळितस्य । आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥ ॥ रुद्रसूक्तं समाप्तम् ॥ प्रतिपाविषयः___ अत्र प्राधान्येन रुद्रस्तवनपूर्वकमभीप्सितं प्रार्थ्यते ॥ वक्तव्यविशेषः__ मुद्रितायामृक्संहितायां प्रथमाष्टकस्थतृतीयाध्यायगतषड्विंशसप्तविशवर्गयोः द्वितीयाष्टकस्थसप्तमाध्यायगतसप्तदशाष्टादशवर्गयोः प्रथमाष्टकस्थाष्टमाध्यायगतपञ्चमषष्ठवर्गयोः पञ्चमाष्टकस्थतुरीयाध्यायगतत्रयोदशवर्गे च एतत्सूक्तं दृश्यते ॥ No. 584 (1299/4). लक्ष्मीसूक्तम्. Lakşmi Sūktam. Substance-Palin-leaf. Age of Ms.-Old. Size--148x18 inches. Condition of Ms.-Good. Character---Nagari. Correct or incorrectFolios-14. Correct. Lines on a page-6. Complete or incomplete Letters in a line-60. ____Complete. उपक्रमः बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरंत नामधेयं दधानाः । यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहित गुहाविः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy