SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ 644_DESCRIPTIVE CATALOGUE OF SANSKRIT iiss. [वेद: उपसंहार: दिव्यं सुंपण वायसं बृहन्तमपां गर्भ दर्शतमोपंधीनाम् । अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमर्वसे जोहवीमि ॥ ॥ इति वामनसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः अत्र वाय्वादित्यपरमात्मप्रवर्दीहोमोपयुक्तगवाद्याः स्वरूपमहिमादिवर्णनपूर्वकं स्तूयन्ते ॥ वक्तव्यविशेषः मुद्रितायामृक्संहितायां द्वितीयाष्टकस्थतृतीयाध्यायगतचतुर्दश. वर्गमारभ्य त्रयोविंशवर्गान्तमिदं सूक्तं दृश्यते ॥ No. 586 (1299/7). वायुसूक्तम् . Vāyu Sūktam. Substance--Palm-leaf. Age of Ms.--Old. Size-145 x 18 inches. Condition of Ms.-Good. Character-Nāgarī. Correct or incorrectFolios-26-27. Correct. Lines on a page-6. Complete or incompleteLetters in a line-60. ___ Incomplete. उपक्रमः विहि सोतोः परा हीन्दं किमयं त्वां यमिमं त्वं प्रिया तष्टानि मे पञ्च॥ विहि सोतोरस॒क्षत नेन्द्रों देवममंसत । यत्राम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy