SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 38 DESCRIPTIVE CATALOGUE OF SA NSKRIT Mss. [वेद: 'राजानौ वा एतौ देवतानां यदग्नीषोमावन्तरा देवता इज्यते देव. तानां विधृत्या' इति । इज्यते . इत्यत्र बहुवचनत्वेन व्यत्ययो द्रष्टव्यइज्यत (ज्यन्त) इति । अत एव प्रतिपाद्यविषयः कोशेऽस्मिन् परिदृश्यमाने किञ्चिन्नयूनद्वितीयकाण्डभाष्ये अग्नीषोमीयपशुविकृतिभूतप्रजाकामादिकर्तृककाम्येष्टयुपयोगिमन्त्रादीनां तत्तत्कल्पसूत्रोक्तविनियोगप्रदर्शनपूर्वकं तत्रतत्र संभवन्मीमांसान्यायनिरूपणपू. र्वकं च विवरणं साधु दृश्यते ॥ वक्तव्यविशेषः-- ___ कोशेऽस्मिन् सायणार्यभाष्यं द्वितीयकाण्डे आदितः प्रभृति षष्टे प्रश्ने प्रथमानुवाकवर्ज द्वितीयानुवाके द्वितीयपश्चाशदुपक्रमान्तं परिदृश्यते ॥ No. 36 (96). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) वेदार्थप्रकाशाख्यम्. Taittiriya-sambitā-bhāșyam, styled Vedārthaprakāśa. Author-Sayana. | Letters in a line-86. Substance---Palm-leaf. . | Age of Ms.-Not too modern. Condition of Ms.-Leaves Size-18X1} inches. ___are fresh, but worm-eaten. Character--Telugu. Correct or incorrect--Correct. Folios--54. Complete or incomplete-InLines on a page-6. ___complete. उपक्रमः यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ पशवश्चेष्टयः काम्या विधिशेषस्तथैष्ट(ष्टि)कः । उक्ताः काण्डे द्वितीयेऽथ सोमशेषोऽत्र वर्ण्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy