SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ संहिता ] GOVERNMENT ORIENTAL LIBRARY. MYSORE तृतीयकाण्डमौपानुवाक्यमिति संप्रदायविद आहुः । अनुवाकानां समीप उपानुवाकम् । तत्रान्वेतुं योग्यानामर्थानां प्रतिपादकत्वादिदं काण्डमौपानुवाक्यम् । यद्यप्येतत्सर्वमनारभ्याधीतम् यांत) या वाक्यादिप्रमाणेन तत्रतत्रानुवाकेष्वन्वय उत्प्रेक्षणीयः । सामप्रकरणाम्नातेषु तेषु तेष्वन्वयं तत्रतत्रोदाहृत्य प्रदर्शयिष्यामः ॥ उपसंहारः - यद्यध्वर्युर्ना (ह) नीत न निराकुर्यात्, तदानीमस्याध्वर्यागृहे संवत्सरात्पुरैव प्रजा आवेवीरन् सर्वतो रोगादिभिः पीड्येरन्, तत्परिहाराय शो सामोद इवे . || प्रतिपाद्यविषयः 39 कोशेऽस्मिन् सोमशेषवर्णनपरतृतीयकाण्डगत प्रथमद्वितीयप्रश्नभाष्यग्रन्थभागे दीक्षाप्रभृतिबहिष्पवमानान्तकर्मोपयुक्तानां पवमानग्रहादिप्रतिगरानन्तरभाविमन्त्रपर्यन्तानां मन्त्राणां तत्रतत्र कल्पसूत्रोपन्यासपूर्वकं पूर्वमीमांसान्यायनिरूपणपूर्वकं च सम्यग्विवरणं दृश्यते ॥ वक्तव्य विशेष. - कोशेऽस्मिन् सायणार्यभाष्यं तृतीयकाण्डे आदितः प्रभृति द्वितीयप्रश्ने असमग्रनवमानुवाकान्तं दृश्यते ॥ No. 37 (1552 ) . तैत्तिरीय संहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) वेदार्थप्रकाशाख्यम्. Taittirīya-samhita - bhāsyam, styled Vedārthaprakāśa. Author—Sāyana. Substance—-Paper. Size 19 x 1 inches. Character---Telugu. Folios-1-203 + 27. Lines on a page-7. Letters in a line —– 100. Shree Sudharmaswami Gyanbhandar-Umara, Surat Age of Ms.—-Old. Condition of Ms.-- Ends of the leaves are broken. Correct or incorrect—Not so very correct. Complete or incomplete-Incomplete. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy