SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ संहिता ] 37 णानां तदुपयोगिनां च विधीनां दार्शपौर्णमासिकहौत्रोपयोगि मन्त्रत्राह्मणादीनां च तत्रतत्र कल्पसूत्रोक्तविनियोगप्रदर्शनपूर्वकं च विवरणं साधु दृश्यते || वक्तव्यविशेषः कोशेऽस्मिन् सायणार्यभायं द्वितीयकाण्डे पञ्चमप्रश्न दशमानुवाकप्रभृति षष्ठप्रश्ने समग्रप्रायनवमानुवाकान्तं दृश्यते ॥ GOVERNMENT ORIENTAL LIBRARY, MYSORE No. 35 (120). तैत्तिरीय संहिताभाष्यं ( कृष्णयजुस्संहिताभाष्यं) वेदार्थप्रकाशाख्यम्. Taittirīya-samhitā bhāsyain, styled Vedārthaprakāśa. Author — Sayana. Substance-Palm-leaf. Size — 173 × 12 inches. Character—Telugu. Folios — 97-188. Lines on å page--10. Letters in a line — 90. • उपक्रमः - उपसंहारः • यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ व्याख्यातं प्रथमं काण्डं मूलप्रकृतिबोधकम् । विकृतेर्बोध काण्डं द्वितीयं व्याकरोम्यहम् ॥ वेदैकमेयता धर्मब्रह्मणोर्वेदमानता । अपौरुषेयता वेदें मन्त्रब्राह्मणरूपिणी । समाख्यया याशिकानां मन्त्रत्वमवसीयते ॥ Age of Ms. Appears to be old. Condition of Ms.-Wormeaten here and there. Correct or incorrect--Fairly correct. Complete or incomplete-Incomplete. उभयोराज्यभागयोर्मध्यदेशं प्रधानयागस्थानत्वेन विधत्ते Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy