SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 36 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. वेद: वक्तव्यविशेषः कोशेऽस्मिन् सायणार्यभाष्यं प्रथमकाण्डे अष्टमप्रश्ने तृतीयानुवाकमारभ्य समग्रप्रायषोडशानुवाकान्तं परिदृश्यते ॥ ___No. 34 (925/1). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) वेदार्थप्रकाशाख्यम्. Taittiriya-samhitā-bhāșyam, styled Vedārthaprakāśa. Author-Sayana. Age of Ms.-Ancient. Substance-Palm-leaf. Condition of Ms.-Leaves Size-173x 18 inches. ___very much broken. Character---Telugu. Correct or incorrect-Fairly Folios-17. Correct. Lines on a page-10. Complete or incomplete -InLetters in a line--128. I complete. उपक्रमःव्याख्याता नवमे स्पष्टं प्रतरोनिविवादयः (प्रवरा निगदादयः)। अथ दशमे नैमित्तिक्यः काम्याश्च सामिधेन्य उच्यन्ते तत्र राजन्यं निमित्तीकृत्य विधत्ते–त्रीस्तृ . . . . . रावृत्ता अग्न आयाहीत्यादिकास्तृचः । तेन तृचानां त्रित्वेन राजन्यव्यतिरिक्तान ब्राह्मणादस्त्रिीन् वर्णान् राजन्यस्यानुगान् करोति ॥ उपसंहारः इह कर्मणि हविर्मिरसत्कृता अपि देवा नमस्कारेण सत्कृता भवन्तीत्येतदर्शयति-इह गतिः . . . . अनाा न इति । उभय विधदेवप्रसादात् स्वस्यातिन भवति । अत्र मीमांसाप्रतिपाद्यविषय:__कोशेऽस्मिन् परिदृश्यमाने भाष्यग्रन्थभागे काम्यनैमित्तिकसामिधेनीब्राह्मणानां कतिचित्काम्येष्टियाज्यापुरोनुवाक्यानां प्रयाजादिब्राह्म Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy