SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY, MYSORE 35 वक्तव्यविशेषः___ अत्र कोशे सायणार्यभाष्यं प्रथमकाण्डे चतुर्थप्रश्ने असमग्रैकादशानुवाकान्तं दृश्यते ॥ No. 33 (B 4). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं वेदार्थप्रकाशाख्यम्. Taittiriya-saṁhitā-bhāsyam, styled Vedārthaprakāśa. Author-Sāyaṇa. Age of Ms.-Appears to be Substance-Palm-leaf. old. Size-251 x 2 inches. Condition of Ms.--Good: Character-Telugu. Correct or incorrect-Fairly Folios-98-117. correct. Lines on a page-13. Complete or incomplete-InLetters in a line-92. ___ complete. उपक्रमः-- . द्वितीये वैश्वदेवाख्यं प्रथमपर्वोक्तम् । तृतीये वरुणप्रधा(सा)ख्यं द्वितीयं पर्वोच्यते । तत्र विशेषहवी षि चत्वारि विधत्ते–'ऐन्द्राग्नमेकादशकपालं मारुतीमामिक्षां वारुमामिक्षा कायमेककपालम्' इति । निर्वपतीति पूर्वानुवाकादनुवर्तते ॥ उपसंहारः नाभिषेचनीयस्य काचिदाकाङ्क्षा देवनादिष्वस्ति । ज्योतिष्टोम विकृतित्वेनातिदिष्टैः प्र(प्रा)कृताङ्गैरेव तदाकाङ्क्षानिवृत्तेः । संनि(हि) तविधिबलादाकाङ्क्षोत्थाप्यत इति चेत् । अत एवाकाङ्क्षारूपमवान्तरप्रकरणमादौ परिकल्प्य . . . . प्रतिपाद्यविषयः- . कांशेऽस्मिन् परिदृश्यमाने प्रथमकाण्डान्तिमप्रश्नभाष्यग्रन्थभागे साङ्गराजसूययागोपयोगिमन्त्रादीनां तत्रबत्र कल्पसूत्रविनियोगपूर्वमीमांसाधिकरणन्यायादिप्रदर्शनपूर्वकमर्थवर्णनं दृश्यते ॥ D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy