SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ DESORIPTIVE CATALOGUE OF SANSKRIT MÁS. No. 32 (3465). तैत्तिरीयसंहिताभाष्यं (कृष्णयजुस्संहिताभाष्यं) वेदार्थप्रकाशाख्यम् . Taittiriya-samhita-bhāsyam, styled Vedārthaprakasa. Author-Sayana. Age of Ms. ---Ancient. Substance-Palm-leai. Condition of Ms.-Almost Size-182 x 1] inches. ___good. . Character-Grantha. Correct or incorrect- Appears Folios--277. to be correct. Lines on a page—7. Complete or incomplete-InLetters in a line-64. ___complete. उपक्रमः ___No. 31 कोशवत् . उपसंहारः___ माध्यन्दिने सवने पृष्ठस्तोत्राणामाघे स्तोत्रे रथन्तराख्यं साम यस्मिन् सोमयागे प्रतिपाद्यविषयः अत्र प्रथमे प्रश्ने-आध्वर्यवानां दर्शपूर्णमासाङ्गानां पर्वप्रतिपद्दिनकर्तव्यकर्माङ्गभूतानां च मन्त्राणां द्वितीयकाण्डद्वितीयप्रश्नप्रथमानुवाकाम्नातकतिचित्काम्येष्टियाज्यापुरोनुवाक्यानां, द्वितीये-सोमक्रयार्थमन्त्राणां द्वितीयकाण्डद्वितीयप्रश्नाद्वतीयानुवाकानातराक्षाष्टियाज्यापुरोऽनुवाक्यानां, तृतीये-अध्वरशेषभूतसदोनिर्माणादिसङ्गतानां अग्नीषोमीयपशुसोमाभिषवसङ्गतानां च मन्त्राणां द्वितीयकाण्डद्वितीयप्रश्नचतुर्थानुवाकपर्यन्ते समानातेष्टियाज्यापुरोनुवाक्यानां, चतुर्थे- एकादशानुवाकान्ते भागे सोमाभिषवमन्त्राणां उपांश्चन्तर्यामवायव्येन्द्रवायवमैत्रावरुणाश्विनशुक्रमन्ध्याग्रयणग्रहग्रहणासादनादिमन्त्राणां च विवरणं तत्रतत्र कल्पसूत्रोक्ततत्तद्विनियोगप्रदर्शनपूर्वकं संभवन्मीमांसान्यायसञ्चारपूर्वकं च दृश्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy