SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. No. 576 (905/5). मार्जनमन्त्राः. Mārjana Mantrāḥ. Substance-Palm-leaf., | Age of Ms.-Old. Size-132x1] inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect- Not Folios-3. so very correct. Lines on a page---7. Complete or incompleteLetters in a line-62. Incomplete. उपक्रमः आयुष्यं वर्चस्यं रायस्पोषमौद्भिदम् । इदं हिरण्यं वर्चस्कं जेवायाविशतादिमाम् ॥ उच्चैर्वाजिपृतनापाट्शतासाहं धनञ्जयम् । सर्वास्समग्रा ऋद्धयो हिरण्येऽस्मिन् समाहिताः ॥ उपसंहारः___ महान्तं त्वा महीनां सम्राजं चर्षणीनां। देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां इन्द्रस्ये. न्द्रियेणाभिषिञ्चामि बलाय श्रियै यशसे अन्नाद्याया [भिषिञ्चामि] भूर्भुव. स्स्वः। भद्रं नो अपि वातय मनः ॥ प्रतिपाद्यविषयः अलक्ष्म्यादिनिवारणफलकमार्जनकर्मसु एते मन्त्रा विनियुक्ताः ॥ वक्तव्यविशेषः एते मन्त्रा मुद्रिता दृश्यन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy