SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाग्यंच GOVERNMENT ORIENTAL LIBRARY, MYSORE 633 वक्तव्यविशेषः ऋक्संहितायां प्रथमाष्टकगतषष्ठाध्यायेऽष्टादशे वर्गे दृश्यन्त एते मन्त्राः ॥ No. 575 (1299/2). महाशान्तिमन्त्राः. Mahā śāntimantrāh. Substance-Palm-leaf. Size-148x18 inches. Character-- Nāgarī. Folios-8-11. Lines on a page-6. Letters in a line-60. Age of Ms. --Old. Condition of Ms.-Good. Correct or incorrect-- Correct. Complete or incomplete, Complete. I उपक्रमः No. 574 कोशवत्. उपसंहारः दैवीः स्वस्तिरस्तु नः। स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे शं चतुष्पदे । ओं शान्तिः शान्तिः शान्तिः । यजमानस्य सर्वारिष्टशान्तिरस्तु ॥ ॥ महाशान्तिस्समाप्ता॥ प्रतिपाद्यविषयः अत्र ऋग्वेदगता आपत्रिवारणफलकाः शान्तिमन्त्राः पठिताः । वक्तव्यविशेषः मुद्रितोयं शान्तिमन्त्रगणः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy