SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ 632 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. [वेदः No. 574 (905/7). महाशन्तिमन्त्राः वैश्वदेवसूक्तं च. Mahā Śānti Mantras and Vaišvadeva Sūktam. Substance-Palm-leaf. | Age of Ms.-Old. Size-131 x 1 inches. . Condition of Ms.-Good. Character-Nagari. Correct or incorrect--Not Folios--6. so very correct. Lines on a page-7. Complete or incompleteLetters in a line-62. Incomplete. उपक्रमः ___ आ नौ भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः । देवा नो यथासमिद्धे आसन्नप्रायुवो रक्षितारौ दिवेदिवे । देवानां भद्रा सुमतिर् ऋजूयतां देवानी रातिराभि नो निवर्तताम् । देवानां सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥ उपसंहारः अदितिौरदितिरन्तरिक्षमर्दितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जनाः अदिति र्जातमदितिर्जनित्वम् ॥ प्रतिपाद्यविषयः आपनिवारणार्थजपकर्मसु विनियुक्तेष्वेषु मन्त्रेषु मङ्गलादिकं प्रार्थ्यते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy