SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 631 Correct or incorrect Lines on a page—6. Letters in a line - 60. Age of Ms.-Old. Condition of Ms. -- Good. उपक्रम:- अथ सूर्याणां मन्त्राणामृषिदेवताच्छन्दांस्यनुक्रमिष्यामः पुनर्वक्ष्यामः पूर्वाचार्यक्रमेणैतत्सर्व पुरा दृष्टं शौनकादिभिराचार्यैर्जपतां तु प्रत्यक्षार्थ इदानीं तन्मयोच्यते ॥ उदुत्यं जातवेदसमिति त्रयोदशर्चस्य सूक्तस्य कण्वपुत्रः प्रस्कण्व - ऋषिः सूर्यो देवता नवाद्या गायत्रीछन्दः उद्वयं तमसस्परीति चतस्रोऽनुष्टुभः T: 11 उपसंहारः Correct. Complete or incompleteComplete. जयतु जयतु सूर्य सर्वलोकैकदीपं किरणसहितपादं क्लेशदुःखस्य मोक्षम् । अरुण . गतगम्यं आदिमध्यान्तशून्यं परमपरमदूरं भास्करं तं नमामि ॥ आदित्यं भास्करं भानुं रविं सूर्य दिवाकरम् । षडेतानि पठेन्नित्यं चक्षुस्तस्य न हीयते ॥ अन्यथा शरणं नास्ति त्वमेव शरणं ममं । तस्मात्कारुण्यभावेन रक्ष रक्ष दि[वा ] कर ॥ प्रतिपाद्यविषयः सूर्यप्रार्थनायां उपयुक्ता ऋग्वेदगता मन्त्राः तत्तन्मन्त्राणामृषिदे वताच्छन्दोध्यानश्लोकाद्यभिधानपूर्वकं मत्र निर्दिश्यन्ते ॥ वक्तव्यविशेषः अत्र परिद्दश्यमानास्सर्वेऽपि मन्त्रा मुद्रिताः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy