SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ 630 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. उपक्रमः-- __हरिओम् । अथातः पञ्चाङ्गरुद्राणाम् । नमस्ते रुद्र मन्यव उतो त इषवे नमः । नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥ या त इषुशिशवतमा शिवं बभूव ते धनुः। शिवा शरव्या या तव तया नो रुद्र मृडय । ओं नमो भगवते रुद्राय । ओं अंओं कं खं गं घं डं ओं आं पूर्वाङ्गरुद्राय नमः॥ उपसंहारः शिवेन मा चक्षुषा पश्यतापश्शिवया तनुवोपस्पृशत त्वचं मे सर्वा५ अग्नी रप्सुषदो हुवे वो मयि . . बलमोजो निधत्त । यददस्संप्रयतीरहावनदता हते। तस्मादा नद्यो नामस्थ ता वो नामानि सिन्धवः। यत्प्रेषिता वरुणेन ताः शीभ समवल्गत । तदामोदिन्द्रो वो यतीस्तस्मादापो अनुस्थन । अपकाम, स्यन्दमाना अवीवरत वो हिकम् । इन्द्रो वशक्तिभिर्देवीस्तस्माद्वार्णा . . . . . प्रतिपाद्यीवषयः महेश्वरपूजासमये अङ्गन्यासादिष्पयुक्तान् महेश्वरप्रीतिकरान बहून् मन्त्रान् यजुर्वेदात्समुदृत्य एकत्र सङ्गहीतेऽस्मिन् सप्रयोगक्रम पूजाविधिरभिधीयते ॥ वक्तव्यविशेषः समग्रप्रायो मुद्रितश्चायम् ॥ No. 573 (1299/1). महासौरं सध्यानश्लोकादिकम् . Mahā Souram. Substance-Palm-leaf. Character-Nagari. Size -148x1 inches. | Folios-7. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy