SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच GOVERNMENT ORIENTAL LIBRARY, MYSORE 629 उपक्रमः यस्ते मन्योरिति सप्तकचं प्रथमं सूक्तम् । तस्य तापसपुत्रो मन्युऋषिः मन्युनामकमुख्यप्राणान्तर्गतश्रीलक्ष्मीनृसिंहो देवता त्रिष्टुप्च्छन्दः । त्वया मन्योरिति सप्तऋचं द्वितीयं सूक्तम् । तापसपुत्रो मन्युऋषिः । मन्युनामकमुख्यप्राणान्तर्गतश्रीलक्ष्मीनरसिंहो देवता त्रिगुप्छन्दः । अन्त्याश्चतस्रो जगत्यः । यजमानस्य अभीष्टसिद्धयर्थे जपे विनियोगः ॥ उपसंहारः आभूत्या सहजा वज्र सायक . . . यन्ताम् । एको बहूनामास मन्यवीळितो . . . . आबभूव । आभूत्या सहजा यन्ताम् । आभूत्या सहजा यन्ताम् । आभूत्या सहजा . . . यन्ताम् । यस्ते मन्यो . . . . अपनिलयन्ताम् । इति सूक्तद्वयमेकवारम् । अव. रोहणक्रमस्तु लिखितपत्रिकायां द्रष्टव्यः । त्रिवारं चैको जपः । जपत्रिवारं चैकं पुनश्चरणम् । गोक्षीरेण तर्पणम् । परमानेन होमः ॥ प्रतिपाद्यविषयः कोशेऽस्मिन् दृश्यमानस्य मन्युसूक्तस्य प्रतिपाद्यविषयः No. 570 कोशे द्रष्टव्यः । अत्र च शत्रुविजयादिकाम्यनुष्ठेयमन्युसूक्तजपे आरोहणावरोहणक्रमाविशेषश्च निर्दिष्टो दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् दृश्यमानं सूक्तं मुद्रितं समग्रं च ॥ No. 572 (4377). महान्यासः. Mahānyāsah. Substance-Palm-leaf. Age of Ms.-Old. Size-6x1 inches. Condition of Ms.-Not good. Character-Telugu. Correct or incorrectFolios-56. __Correct. Lines on a page-6. Complete or incompleteLetters in a line--26. ____Incomplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy