SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ 628 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. (ata:उपसंहारः संसृष्टं धनमुभर्य समातमस्मभ्यं दत्तां वरुणश्च मन्युः । भियं दधाना हृदयेषु शत्रवः पराजितासो अपनिलयन्ताम् ॥ प्रतिपाद्यविषयः__ क्रोधाभिमानिदेवतास्वरूपशक्तयादिप्रशंसनपूर्वकं शत्रुजयादिकमत्र संप्रार्थ्यते ॥ वक्तव्यविशेषः अष्टमाष्टकस्थतृतीयाध्यायगतषोडशवर्गमारभ्य एकोनविंशवर्गसमाप्तिपर्यन्तमेतत्सूक्तं मन्युसूक्तनाम्नाऽत्र लिखितं दृश्यते । तत्तन्मन्त्रार्थभाष्यादिपर्यालोचनायां तु षोडशसप्तदशवर्गद्वयात्मकं विश्वकर्मसूक्तं, अष्टादशैकोनविंशवर्गद्वयात्मकं च मन्युसूक्तमिति प्रतिभाति। अत एव मन्युसूक्तारोहणावरोहणविधौ तयोरेवाष्टादशैकोनविंशवर्गयोः क्रमो निर्दिष्टः। अतो न वर्गचतुष्टयात्मकं मन्युसूक्तम्, अपि तु वर्गद्वयात्मकमेवेत्यवसीयते । वर्गचतुष्टयस्यात्र मन्युसूक्तत्वलेखनं लेखकप्रमादायत्तमिति ॥ No. 571 (292/1.) मन्युसूक्तारोहणावरोहणविधिः ससूक्तः. . Manyusūktārohaņāvarohaņavidhiḥ. Substance-Palm-leaf. | Age of Ms.-Old. Size-121x1 inches. Condition of Ms.—Good. Character-Nagari. Correct or incorrect, Folios-5. Correct. Lines on a page-5. Complete or incomplete-- Letters in a line-48. I Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy