SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE 627 वयं देवा सो यज्ञमृजुधा नयन्तु। आ नो गोत्रा दहि गोपते गाः समस्मभ्य सनयो यन्तु वाजाः । दिवक्षा असि ऋषभसत्यशुष्मोऽस्मभ्य सुमघवन् भोधि गोदाः ॥ ॥ इत्यष्टाविंशोऽध्यायः॥ प्रतिपाद्यविषयः अत्र सौत्रामण्याद्युपयुक्तमन्त्राः संगृहीता दृश्यन्ते ॥ वक्तव्यविशेषः असमग्रोऽयम् , मुद्रितश्च। 'अनुवीरैः' इति मन्त्रे तैत्तिरीयब्राह्मणानाते 'अनुराध्याम' इत्यस्य स्थाने 'अनुपुष्यास्म' इति, 'अनुप्रजयाऽन्विन्द्रियेण' इत्यस्य स्थाने 'अनुद्विपदा चतुष्पदा वयम्' इति च पाठोऽत्र लिखितो दृश्यते। स चायं पाठो वाराहश्रौतसूत्रे परिदृश्यते । अतोऽयं लेखनक्रमो वाराहश्रौतसूत्रानुरोधीति ज्ञायते ॥ No. 570 (1299/21). मन्युसूक्तम्. Manyu Sūktam. Substance-Palm-leaf. | Age of Ms.-Old. Size-148 x 1 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect-Not Folios-60-62. so very correct. Lines on a page-6. Complete or incompleteLetters in a line-60. I Complete. उपक्रम: य इमा विश्वा भुवनानि जुह्वदृषिोता न्यसीदत्पिता नः । स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आविवेश । D.C.M. 40* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy