SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 626 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [11: वक्तव्यविशेषः-- No. 567 कोशवत्. 'शुभकृत्समवर्षर्तुनभश्शुक्लच्छदे सिते । राकोपान्त्यजये वेदकत्वब्धीन्दुगते शके ॥ श्रीवेङ्कटार्यपादाब्जमरन्दानन्दितात्मना । शिवपत्तनसन्तानजनुषा रामवृत्तिना ॥ सीतारामेण लिखितं वेदरामायणं मुदा'। इति कोशान्तपरिदृश्यमान श्लोकद्वयेनैयेतद्रून्थलेखनकालादिकं निर्दिष्टं दृश्यते ॥ No. 569 (4549/1). मन्त्रसङ्गहः. Mantra Sangraha. Substance-Palm-leaf. Age of Ms.-Old. Size-148X1 inches. Condition of Ms.--Good. Character-~-Nagari. Correct or incorrectFolios-27. _Correct. Lines on a page-6. Complete or incompleteLetters in a line-76. ___Incomplete. उपक्रमः . . . . . . च्यस्व । परीतो षिञ्चता सुत सोमो य उत्तम हविः । दधन्वान . . . . . . . . . . . सोमो अतिद्रुतः। इन्द्रस्य युज्यस्सखा । पुनाति ते पारस्रत सोम सूर्यस्य दुहिता। वारेण शश्वता तना। ब्रह्म क्षत्रं पवते तेज इन्द्रिय सुरया सोमस्सुत आसुतो मदाय। शुक्रेण देव देवताः पिपृग्धि । रसेनानं यजमानाय धेहि ॥ उपसंहारः अग्निः ऋषिः पवमानः पाञ्चजन्यः पुरोहितः । तमीमहे महागयम्। अनुवीरैरनुपुष्यास्म गोभिरन्वश्वैरनुसर्वेण पुष्टैः । अनुद्विपदा चतुष्पदा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy