SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 635 No. 577 (1299/31). मृतसञ्जीविनीसूक्तम्. Mộtasañjīvini Sūktam. Substance-Palin-leaf. Age of Ms.—Old. Size-148x1 inches. Condition of Ms.—Good. Character-Nagari. Correct or incorrectFolios-96-97. Not so very correct. Lines on a page-6. Complete or incompleteLetters in a line-60. Complete. उपक्रमः मा प्रगाम पृथो वयं मा यज्ञादिन्द्र सोमिनः। माऽन्तस्थुनों अरांतयः॥ उपसंहारः अयं मे हस्तो भगवानयं मे भगवत्तरः । अयं मे विश्वक्षेषजोऽयं शिवाभिमर्शनः ।। प्रतिपाद्यविषयः ऐक्ष्वाकेणासमातिनाना राज्ञा दूरीकृतपूर्वपुरोहितेन पुरोहितान्तरवरणे कृते पूर्वपुरोहितानुष्ठिताभिचारक्रुद्धनूनपुरोधोमारितपूर्वपुरोहितान्यतमपुनरुज्जीवनाय विनियुक्ता एते मन्त्रा अत्र निर्दिष्टाः ॥ वक्तव्याविशेषः अष्टमाष्टकस्थप्रथमाध्याये एकोनविंशवर्गमारभ्य पञ्चविंशवर्गसमाप्तिपर्यन्तमिदं सूक्तमत्र दृश्यते, मुद्रितं च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy