SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः,भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 623 उपक्रमः भूमिभूना द्यौर्वरिणाऽन्तरिक्षं महित्वा । उपस्थे ते व्युदधे(देव्यदिते)ग्निमन्नादमन्नाद्यायादधे ॥ आऽयं गौः पृश्निरक्रमीदसर(न)न्मातरं पुनः । पितरं च प्रयन् सुवः ॥ उपसंहार: यत्ते मन्युपरोमस्य पृथिवीमनुदध्वसे । अदित्या विशे तद्देवा वसवश्च समाभरन् ॥ अदितिर्देवा गन्धर्वा मनुष्याः पितरोऽसुरास्तेषा' भूतानां माता मेदिनी महता मही सावित्री गायत्री जगत्युर्वी पृथ्वी बहुला विश्वा भूता कतमा कयासा सत्येत्यमृतेति वसिष्ठः ॥ ? ॥ भूसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः अत्र भूदेव्याः स्वरूपशक्तयादिकमभिधीयते ॥ वक्तव्यविशेषः मुद्रितमिदं समग्रं चात्र दृश्यते । अन्ते किंचित् मुद्रिताद्वैलक्षण्यं च दृश्यते । एतत्समाननामधेयस्यान्यस्य विलक्षणानुपूर्वीकस्य ऋक्शाखायां दर्शनादिदं शाखान्तरीयमिति भाति ॥ No. 567 (C535). मन्त्ररामायणं सव्याख्यम् . Mantrarāmāyaṇam (with Commentary). Author-Nilakantha. Letters in a line-40. Substance-Paper. Age of Ms.--Old. Size-84 x 54 inches. Condition of Ms.-Good. Correct or incorrect-Not . Character-Nagari. ___so very correct. Folios-53. Complete or incompleteLines on a page-12. __Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy