SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ 622 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः उपक्रमः "स्योना पृथिवी भव" । बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवी। प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥ उपसंहारः धनुर्धराय(रायै)विद्महे सर्वसिद्ध द्वयैच)धीमहि । तन्नो धरा प्रचो. दयात् ॥ इक्षुशालिफलसस्यसमृद्ध पारिजाततरुशोभितमूले । स्वर्णरत्नमणिमण्टपमध्ये चिन्तयेत्सकललोकधरित्रीम् ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्रयम्बके देवि नारायणि नमोऽस्तुते ॥ ॥ इति भूसूक्तं ससानम् ॥ प्रतिपाद्यविषयः सूक्तेऽस्मिन् भूम्याः शक्तिप्रशंसनादिपुरस्सरमेतजपादिकर्तुर्मनीषतमाशंस्यते ॥ वक्तव्यावशषः मुद्रितकोशे ऋक्संहिताचतुर्थाष्टकगततुर्याध्याये एकोनत्रिशे वर्गे दृश्यत इदमृक्तितयात्मकं सूक्तम् । ततो महान्यासादिग्रन्थे मुद्रितसूक्तदृश्यमानमन्त्रान्तराणि ध्यानश्लोकादिकं च लिखितं दृश्यते ॥ No. 566 (2349/10). भूसूक्तम् . Bhū Sūktam. Substance-Palm-leaf. Age of Ms.-Old. Size-111x1 inches. Condition of Ms.—Good. Character-Grantha. Correct or incorrectFolios-71. Correct. Lines on a page—7. Complete or incomplete Letters in a line-42. I Incomplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy