SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ मंत्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 621 द्वितीययाऽस्य देवस्य कालतो व्याप्तिरीरिता । विष्णोर्मोक्षप्रदत्वं च कथितं तु तृतीयया ॥ एतावानिति मन्त्रेण कथितं वैभवं हरेः । एतेनैव तु मन्त्रेण चतु]होऽपि भाषितः ॥ त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् । तस्माद्विराडित्यनया पादनारायणाद्धरेः॥ प्रकृतेः पुरुषस्यापि समुत्पत्तिः प्रदर्शिता । यत्पुरुषेणेत्यनया सृष्टियज्ञस्समीरितः ॥ सप्तेति परिधोत्रापि समिधश्च समीरिताः । तं यज्ञमिति मन्त्रेण सृष्टियशस्समीरितः ॥ तस्मादिति च सप्तर्वा जगत्सृष्टिस्समीरिता । वेदाहमिति मन्त्राभ्यां वैभवं कथितं हरेः ॥ यज्ञेनेत्यनयैवर्चा सृष्टिर्मोक्षस्य चेरिता ।। य एवमेतजानाति स हि मुक्तो भवेदिति ॥ प्रतिपाद्यविषयः अत्र तैत्तिरीयशाखागतं पुरुषसूक्तं श्रीवैष्णवसम्प्रदायानुसारेण मन्त्रार्थविवरणपुरस्सरं श्रीपाश्चरात्रादिसंमतिप्रकाशनपूर्वकं च सविमर्श व्याख्यातम् । श्रीहरेः सर्वोत्तमत्वसमर्थनं सप्रमाणमत्रोपन्यस्तम् ॥ वक्तव्यविशेषः-- अमुद्रितोऽयं ग्रन्थः, समग्रश्च ॥ No. 565 (1299/10). भूसूक्तं ध्यानश्लोकादिसहितम् . Bhū Sūktam. Substance-Palm-leaf. | Age of Ms.-Old. Size-148 x 1 inches. Condition of Ms.--Good. Character-Nagari. Correct or incorrect Folios-31-32. Correct. Lines on a page-6. Complete or incompleteLetters in a line-60. Complete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy