SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ 620 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः Sri-Vaişnava tradition and in conformity with the Pañcaratra Agama, etc. उपक्रमः श्रीदेवराजरचिता रामानुजकृपैधिता। जीयात्पुरुषसूक्तस्य व्याख्या सर्वार्थसुन्दरी ॥ सर्वेषु वेदान्तेषु गूढमेव परमगुण्यं परं ब्रह्मोपदिश्यते । तत्रातिगहनन्यायकलापावगाहनाक्षमाणां विस्पष्टं तत्त्वहितपुरुषार्थनिर्णयं करोति पुरुषसूक्तम् ॥ इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते ॥ ऋतं सत्यं च प्रख्यातं ऋषिसिंहेन चिन्तितम् ॥ इति तत्त्वनिष्कर्षकतया व्यासेनोदाहृतत्वाच्च । अत्र सर्ववेदेषु पठिततया तत्तच्छाखागतानां तत्त्वपरवाक्यानामाकाङ्गितयोग्यविशेषसमर्पकतया अनुरोद्धव्यमिदमवगम्यते । एवं तत्त्वपरमिदं देवताविशेषपरं च पुरुषोह वै नारायणोऽकामयतेति बृहदारण्यके पुरुषशब्दस्य नारायणपरत्वदर्शनात् । छान्दोग्ये च एषा वैष्णवी नाम संहितैतां प्रयुञ्जन् विष्णु प्रीणातीति । आथर्वणे अष्टादशमहाशान्तिप्रकरणे वैष्णव्यां पुरुषसूक्त. मिति । भगवत्समाराधनप्रकरण " आद्ययाऽऽवाहयेद्देवं ऋचा तु पुरुषोत्तमम्" इति शौनकः-"पुरुपस्य हरेस्सूक्तं स्वयं धयं यशस्करम्" इति च स्मर्यते । लक्ष्मीपतिप्रतिपादकोत्तरनारायणसमानप्रकरणं चेदम् ॥ उपसंहारः अतस्त्वकायात्सर्वाणि निबिडात्पााद्याः प्रादुर्भविष्यन्ति। ततश्वराचरं जगद्भविष्यति । एतेन जीवपरमात्मनोोगेन मोक्षपकारः कथित इत्यनुसन्धेय इति ॥ श्रीशास्त्रे च पुरुषसंहितायां पुरुषसूक्तं सङ्गहण व्याख्यातम् ॥ सहस्रशीर्षत्यत्र त्य] सहस्रोऽनन्तवाचकः । अनन्तयोजनं प्राह दशाङ्गुलवचस्त्विदम् । तत्र प्रथमया विष्णोः देशतो व्याप्तिरीरिता॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy