SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 617 Correct or incorrect Lines on a page-7. Letters in a line-48. Age of Ms.—Old. Condition of Ms. -- Subject in brief : This commentary on the Purusa Sukta of Yajus Šākhā explains the meaning of the Mantras, pointing out how they can be utilised for purposes of spiritual and temporal benefits. उपक्रमः Correct. Complete or incompleteComplete. यतः प्रपञ्चसम्भूतिविभूतिपरिभूतयः । पुरुषाय नमस्तस्मै कस्मै चिद्विस्मयात्मने ॥ तं प्रणम्यादिपरुषं जगतामादिकारणम् । दुर्ज्ञानं पौरुष सूक्तं व्याकरोमि यथामति ॥ सुखग्रहार्थं भाष्याणि केवलं संक्षिपाम्यहम् । उक्तज्ञानेष्वशक्तानामनुक्तोक्तौ तु का कथा ॥ न ह्यलब्धानुगमनक्रोधमारोढुमर्हति । अर्थानां विप्रकीर्णानां संक्षेपणावधारणम् ॥ सुखग्रहार्थमिष्टं हि पाण्डतानां बहुश्रुतम् । श्रुतिस्मृतिपुराणानि सेतिहासानि वीक्ष्य च ॥ विलोक्य सर्वभाष्याणि पूर्वाचार्यकृतानि च । श्रमिच्छास्त्रं सुदुर्ज्ञानं साक्षान्नारायणेरितम् ॥ तदप्यालोक्य च तथा गुरूणां चोपदेशतः । तदेतत्पौरुषं सूक्तं व्याकर्तुं धीर्विजृम्भते उदप्राचीनतां वीक्ष्य नोपेक्ष्यं तन्मनीषिभिः ॥ उपसंहारः इदं पुरुषसूक्तोक्तं भगवज्ज्ञानं विना मुक्तयं नान्यः पन्था इत्यर्थः । 'अयनं निलये मार्ग मुक्तौ चापि प्रकथ्यते' इति निघण्टुः । उक्तमर्थमुपसंहरति-यज्ञेन यज्ञमयजन्त देवाः - यज्ञेन यजनीयसाधनभूतेन चतुर्मुखा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy