SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ 618 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [à: ख्येन हविषा देवास्तदिन्द्रियाणि साध्या वा यज्ञमयजन्त अनिरुद्धो विष्णुमयजन्त सृष्टियनं कृतवन्तः। तानि धर्माणि प्रथमान्यासन् । धर्मशब्दः प्रदाने पुल्लिङ्गः ॥ ॥ इति पुरुषसूक्तभाष्यं समाप्तम् ॥ प्रतिपाद्यविषयः इदं च भाष्यं याजुषं पुरुषसूक्तमवलम्ब्य प्रवृत्तम् । अत्र साधकस्य विनियोगभेदन प्रायश्चित्तजपविष्ण्वाराधनादिषूपयुक्तत्वस्य सुपुत्रमोक्षसर्वकामानिफलकत्वस्य च कथनपूर्वकं मन्त्रार्थः प्रतिपाद्यते ॥ वक्तव्यविशेषः समग्रोऽयं ग्रन्थः अमुद्रितश्च । एतद्याख्यातुर्नाम चात्र न दृश्यते । प्रायः श्रीवैष्णवसंप्रदायानुरोध्ययं व्याख्याता स्यादिति व्याख्यापरिशीलनादूह्यते ॥ । Ana No. 563 (3107/3). * पुरुषसूक्तव्याख्या. * Purușa Sūkta Vyākyā. Substance-Palm-leaf. Age of Ms.--Old. Size-17x18 inches. Condition of Ms.-Not good. Character-Grantha. Correct or incorrectFolios-76-82. ____Correct. Lines on a page-7. Complete or incompleteLetters in a line-13. Incomplete. उपक्रमः यतः प्रपञ्चसंभूतिविभूतिपरिभूतयः । पुरुषाय नमस्तस्मै परस्मै परमात्मने ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy