SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ 616 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [: हितां पुरुषेण नारायणेन यजमान उपतिष्ठते” इति । ब्रह्ममेधेऽपि प्रेतदाहोपस्थाने विनियोगं भरद्वाज आह “नारायणाभ्यामुपस्थानम्"। इति । अयं चोत्तरश्चेत्युभावनुवाको नारायणसंझौ, नारायणाख्येन केन चिदृषिणा दृष्टत्वात् जगत्कारणस्य नारायणाख्यस्य पुरुषस्य प्रति. पादकत्त्वाच ॥ उपसंहारः____ अश्विनौ यौ देवौ तौ तव व्यात्तं विवृतमुखस्थानीयम् । तथाविध हे विराट् पुरुष इष्टमस्मदपेक्षितमात्मबोधं मनिषाण अनुमन्यस्व देहीत्यर्थः । अमुं लोके दृश्यमानं गवाश्वादिकं मनिषाण प्रयच्छ । किं बहुना सर्व मनिषाण ऐहिकामुष्मिकं वा सर्वमिष्टं देहि ॥ इति माधवीये वेदार्थप्रकाशे यजुरारण्यके तृतीयप्रपाठके त्रयोदशोऽनुवाकः॥ ॥ समाप्तमिदं पौरुषसूक्तभाष्यम् ॥ प्रतिपाद्यविषयः आपस्तम्बमहर्षिणा महाग्निचयने शीर्षोपधाने प्रदर्शितविनियोगस्याप्यस्य पुरुषसूक्तस्य परब्रह्मस्वरूपशक्तथादिप्रदर्शनपरत्वमप्यस्तीति तत्तन्मन्त्रार्थविवरणपूर्वकमभिहितम् ॥ वक्तव्यविशेषः ग्रन्थोऽयमस्नि कोशे समग्रः, मुद्रितश्च । इदं च भाष्यं यजुश्शा. खाधीतं सूक्तमवलम्ब्य प्रवृत्तम् ।। No. 562 (3631). *पुरुषसूक्तव्याख्या. * Puruşa Sukta Vyākhyā. Substance-Palm-leaf. | Character-Telugu. Size--161 x 1} inches. Folios-15. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy