SearchBrowseAboutContactDonate
Page Preview
Page 637
Loading...
Download File
Download File
Page Text
________________ 608_DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः No. 555 (B831). * पारस्करगृह्यमन्त्रभाष्यम्. Pāraskara Gșhya Mantra Bhāșyam. Author—Murārimiśra. Letters in a line-16. Substance--Paper. Age of Ms. Recent. Size-17x6 inches. Condition of Ms.—Good. Character-Devanāgarī. Correct or incorrect, Incorrect. Folios-122. Complete or incomplete Lines on a page-12. ___Incomplete. Subject in brief : This commentary gives a lucid explanation of the meaning of the hymns uttered while performing the domestic rites and ceremonies according to pāraskara or Kātyāyaniya Gșhya Sūtra. उपक्रमः प्रणम्य पूर्व पुरुषं पुराणं तथैव कात्यायनपादपद्मम् । तनोति पारस्करगृह्यभाष्यं मुरारिमिश्रः पितृगृह्यभाष्यात् ॥ गृह्यप्रकाशाभिधभाष्यगर्भात् श्रीवेदमिश्रर्विधिवत्प्रणीतात् । आकृष्य बन्धं विदधाति मन्त्रैर्मुरारिमिश्रः श्रुतितो विविच्य ॥ तत्र तावदावसथ्याधानमन्त्रव्याख्यानार्थ मन्त्रा उच्यन्ते । तद्यथा त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडोऽवयासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वाद्वेषासि प्रमुमुग्ध्यस्मत् ॥ तत्त्वा त्वं न इति द्वे आग्निवारुण्यौ अग्नीवरुणयोः स्विष्टकृते याज्यानुवाक्ये त्रिष्टुभौ । हे अग्ने त्वं नः अस्मान् विद्वान् प्रतिजानानः वरुणस्य देवस्य हेडः क्रोधं अवयासिसीष्ठाः ‘यसु प्रयत्ने' अस्य ण्यन्तस्य लिङि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy