SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच ] GOERNMENT ORIENTAL LIBRARY, MYSORE 607 Lines on a page-6. Letters in a linc--60. Age of Is.-Old. Condition of Ms.-Good. | Correct or incorreet Correct. Complete or incomplete Incomplete. उपक्रमः-- ___ नासतः सतः प्रजापतिः परमेष्ठी भाववृत्तो वायो यज्ञो यज्ञो जगत्यादि नासदासीनो सदासीनदानी नासीद्रजो नो व्योमा परो यत् । किमाऽवरीवः कुहकस्य शर्मनम्भः किमासीत् गहनं गभीरम् ॥ उपसंहारः सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्तदैव्याः । पूर्वेषां पन्यामनुदृश्य धीरां अन्वालेभिरे रथ्योई न रश्मीन ॥ ॥ इति पारमेष्ठयं सूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः परमात्माधिदेवताकेऽस्मिन् सूक्ते-परमात्मशक्तिप्रलयसृष्टयादिकमनुवर्णितं दृश्यते ॥ वक्तव्यविशेषः अष्टमाएकस्थसप्तमाध्यायगतसप्तदशाष्टादशवर्गयोरिदं सूक्तं दृश्यते, मुद्रितं च ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy