SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 606 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः Lines on a page-6. I Correct or incorrectLetters in a line-60. Correct. Age of Ms.-Old. Complete or incompleteCondition of Ms.-Good. I Complete. उपक्रमः-- __उपैमसृक्षि वाजयुर्वचस्यां चनो दधीत नायो गिरौं मे। अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषधि ॥ उपसंहारः____ अथ आरणम् । अथातो रेतसः सृष्टिः-प्रजापते रेतो देवाः, देवानां रेतो वर्ष, वर्षस्य रेत ओषधयः, ओषधीनां रेतोऽनं, अन्नस्य रेतो रेतः, रेतसो रेतः प्रजाः, प्रजानां रेतो हृदयं, हृदयस्य रेतो मनः, मनसो रेतो वाक्,वाचो रेतः कर्म कृतमयं पुरुषो ब्रह्मणो लोकः, स इरामयो, यद्धीरामय(यस्त)स्माद्धिरण्मयो ह वा अमुष्मिन् लाके संभवति हिरण्मयस्सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद ॥ ॥ पर्जन्यसूक्तं समाप्तम् ॥ प्रतिपाद्यविषयः ऋग्वेदगता अनावृष्टिपरिहारार्थकजपादिषूपयुक्ता मन्त्रा अत्र संगृ हीता दृश्यन्ते । वक्तव्याविशेषःमुद्रितमिदं सूक्तम् ॥ No. 554 (1299/16). पारमेष्ठयं सूक्तम्. Pāramestyam Sūktam. Substance-Palm-leaf. | Character-Nagari. Size-148x1 inches. | Folios-47-48. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy