SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच ] GOVERNMENT ORIENTAL LIBRARY, MYSORE 605 Lines on a page-6. Letters in a line-86. Age of JIs.-Old. Condition of Ms.-Good. | Correct or incorrect Correct. Complete or incomplete| Complete. उपक्रमः नमो महद्र्यो, ममत्तुनः, कथाते, यज्ञेन यज्ञं, पराशुभ्रा. त्वेराय इन्द्र, उभाशंसा, उतनई तवस्याम, दिवश्चिदाते, शंसामहा, त्रिरुत्तमा ॥ उपसंहारः- अयथाऽनसूया वसिष्ठस्याप्यरुन्धती। कौशिकस्य यथा सती । ध्रुवैधिपोष्यामयि मां त्वादादहस्पतिः। मया पत्या प्रजावती संजीव शरदश्शतम् ॥ प्रतिपाद्यविषयः-- तत्तत्क्रत्वङ्गतया विनियुक्ता अपि विवाहादिषु आशीर्वादार्थमुपयुक्ता देवताविशेषस्तुतिपूर्वकमायुस्सौभाग्यादिशुभाशंसनफलका ऋग्वे. दीया मन्त्राः सङ्ग्रह्यात्र निर्दिष्टाः ॥ वक्तव्यविशेषः मुद्रिता इमे मन्त्राः ॥ अत्रादौ देवमन्त्राणां प्रतीकं निर्दिश्य ततस्स. मना मन्त्रा लिखिताः, ततः स्वस्तिवाचनमन्त्रः, तत आयुमन्त्रः ततः सौभाग्यसुमङ्गलीमन्त्राः इत्येते मन्त्राः प्रयोक्तृसौकर्यार्थमत्र संगृहीता दृश्यन्ते ॥ No. 553 (1292/27). पर्जन्यसूक्तम् . Parjanya Sūktam. Substance-Palm-leaf | Character--Nagari. Size-14:X1inches. I Folios-66-72. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy