SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ 604 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः उपक्रमः ___अहं रुद्रेभिर्वसुभिश्वरम्यहमादित्यैरुत विश्वदेवैः । अहं मित्रावरुणोभा बिभाहमिन्द्राग्नी अहमश्विनोभा ॥ उपसंहारः-- आ वात वाहि भेषजं वि वात वाहि यद्रपः त्वं हि विश्वक्षेषजो देवानां दूत ईयंसे ॥ प्रतिपाद्यविषयः___अत्रादौ दृश्यमाने वर्गद्वये महालक्ष्म्याः स्वरूपशक्तयाद्यभिधानपूर्वकमेतजापिनः संपदादिकं संप्रार्थ्यते । ततःपरिदृश्यमानवर्गचतुष्टये अग्निवायुसूर्याः स्तूयन्ते ॥ वक्तव्यविशेषः ___ ऋक्संहितायामष्टमाष्टके सप्तमेऽध्याये एकादशद्वादशवर्गायोः, द्वितीयाष्टके द्वितीयेऽध्याये अष्टमवर्गे अष्टमाष्टके सनमाध्याये चतुर्विशतिपञ्चविंशतिवर्गयोश्च एतत्सूक्तं परिदृश्यते । अत्रादौ दृश्यमानं वर्गद्वयं वागाम्भ्रणालक्ष्मीसूक्तनामभ्यां व्यवहृतं दृश्यते। ततो दृश्यमानं वर्गचतुष्टयं अग्निवायुसूर्यस्तवपरं न देवीसूक्तघटकमिति भाति ॥ No. 552 (1299/6). देवेस्वस्त्यायुस्सुमङ्गलीमन्त्राः. Deve Mantras. Substance-Palm-leaf. | Character-Nagari Size-148x1 inches. | Folios-16-26. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy