SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 603 उपक्रम. अस्य श्रीदवीसूक्तमहामन्त्रस्य ब्रह्मविष्णुमहेश्वरा ऋषयः गायत्र्युष्णिगनुपप्छन्दांसि महासरस्वतीमहालक्ष्मीमहाकाळ्यो देवताः। ऐं बीजं । ह्रीं शक्तिः। की कीलकम् । देवीत्रयप्रसादसिद्धयर्थे जपे विनियोगः ॥ उपसंहारः इति वाक्यं समाकर्ण्य ब्रह्मविष्णुशिवोदितम् । फलस्तुतिमथोवाच स्तोत्रस्यास्य महात्मने ॥ इतिश्रीरुद्रयामळे घटतन्त्रिकायां देवीसूक्तं नाम त्रयोदशोऽध्यायः॥ प्रतिपाद्यविषयः एतद्रून्थप्रतिपाद्यं प्रायः B 676 कोशवदेव । परंतु अस्मिन् कोशे महासरस्वतीस्तोत्रं B 676 कोशस्थस्तोत्रापेक्षया भिन्नं दृश्यते। अस्मिन् कोशे अङ्गन्यासकरन्यासादिकं ध्यानश्लोकादिकं च तदपेक्षया अधिकं दृश्यते ॥ वक्तव्यविशेषः अमुद्रितभिदं, समय चास्मिन् कोशे दृश्यते ॥ No. 551 (1299/3). देवी (लक्ष्मी) सूक्तम्. Devi (Laksmi) Suktam. Substance-Palm-leaf. Age of Ms.-Old. Size-148x1 inches. Condition of Ms.-Good. Character-Nagari. Correct or incorrect Folios-12-13. Correct. Lines on a page-6. Complete or incompleteLetters in a line-60. ____Incomplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy