SearchBrowseAboutContactDonate
Page Preview
Page 638
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः,भाष्यंच GOVERNMENT ÖRIENTAL LIBRARY, NiYSORE 609 एतद्रूपमवपूर्वस्य, अपगमय। यस्मात् त्वं यष्टः(जिष्ठः)यष्टतमः वहितमः वोदृतमः हविषां वोढा शोशुचानः देदीप्यमान इहावसितः तस्मात् प्रार्थये । अवोपसर्गेण या प्रापणे अस्माद्धातोराशीविभक्तरात्मनेपदमध्यमपुरुषस्य सीष्ठा स प्रत्ययः ण्यन्तः इनन्तः एकारागमस्थाने स उपजन आगमश्छान्दसः? अवगमयेत्यर्थः ॥ उपसंहारः एतेन (तन) आगच्छत हे मरुतः अद्य अस्मिन्नहनि नः अस्माकं यज्ञ अस्मिन् एवं व्यवहितानि पदानि पश्चात्सवरेव स साध(संबन्ध)नीयानि। किंविशिष्टः स्वतवांश्च स्वकीयं ततं यस्य स स्वतवान् स्वमंशं पुरोडाशस्य भक्षत(यतु)पुनः किंभूतः प्रधासी प्रकर्षण अदनशीलः, क्रीडी क्रीडाप्रियः, एते पञ्च चातुर्मास्यदेवाः, शाकी च शक्तः उजेषी च उजयनशीलः विमुखेन मनसा उग्रश्च भीमश्चेत्यादि सप्तनामान्येषामेतानीति श्रुतेः एषां मरुतां एतानि नामानि । इन्द्रदेवीरिदित्यादि इति मारुतं यजुर्जपति । इन्द्रं राजानं देवोर्विशो मरुल्लक्षणा अनुपश्चाद्वर्तमानं यासां ता अनु. वत्मानः पश्चाद्गामिन इत्यर्थः। अभवन्, स्वरूपाख्यानमेतत्, उपमानमेतत् यथा इन्द्रं एता देवीविंशो मरुतः प्रतिपाद्यविषयः पारस्करीयगृह्यसूत्रोक्तानां गृह्यकर्मसु विनियुक्तानां मन्त्राणामर्थः सम्यगत्र प्रकाशितः ॥ वक्तव्यविशेषः-- ___ असमग्रमिदममुद्रितं चास्मिन् कोशे दृश्यते । शुक्लयजुश्शाखीयोव्वटभाष्यानुरोधि वेद भाष्यम् ॥ 1 'तपो बलम्' इति भाष्यान्नरे पाठो दृश्यते. 2'इन्द्रं देवीरिति' इति भाष्यान्तरे पाठो दृश्यते ॥ ___D.C.M. 39 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy